Rig Veda

Progress:26.1%

सु॒शंसो॑ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्व॒: स्वा॑हुतः । प्रस्क॑ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे॑ नम॒स्या दैव्यं॒ जन॑म् ॥ सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः । प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥

sanskrit

Juvenile Agni, whose flames delight, who ar euniversally invoked, and are praised (by us) on behalf of the worshipper, understand (our wishes), and granting Praskaṇva to live a lengthened life, do honour to the divine man.

english translation

su॒zaMso॑ bodhi gRNa॒te ya॑viSThya॒ madhu॑jihva॒: svA॑hutaH | praska॑Nvasya prati॒rannAyu॑rjI॒vase॑ nama॒syA daivyaM॒ jana॑m || suzaMso bodhi gRNate yaviSThya madhujihvaH svAhutaH | praskaNvasya pratirannAyurjIvase namasyA daivyaM janam ||

hk transliteration

होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते॑ । स आ व॑ह पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत् ॥ होतारं विश्ववेदसं सं हि त्वा विश इन्धते । स आ वह पुरुहूत प्रचेतसोऽग्ने देवाँ इह द्रवत् ॥

sanskrit

All people kindle you, Agni, the sacrificer, the omniscient; do you, Agni, who are invoked by many, quickly bring hither the sapient deities.

english translation

hotA॑raM vi॒zvave॑dasaM॒ saM hi tvA॒ viza॑ i॒ndhate॑ | sa A va॑ha puruhUta॒ prace॑ta॒so'gne॑ de॒vA~ i॒ha dra॒vat || hotAraM vizvavedasaM saM hi tvA viza indhate | sa A vaha puruhUta pracetaso'gne devA~ iha dravat ||

hk transliteration

स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षप॑: । कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥ सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः । कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥

sanskrit

Object of holy rites, (bring hither) on the dawn following the night, Savitā, Uṣas and Aśvins, Bhaga and Agni; the Kaṇvas pouring out libations, kindle the water of the burnt offering.

english translation

sa॒vi॒tAra॑mu॒Sasa॑ma॒zvinA॒ bhaga॑ma॒gniM vyu॑STiSu॒ kSapa॑: | kaNvA॑sastvA su॒taso॑mAsa indhate havya॒vAhaM॑ svadhvara || savitAramuSasamazvinA bhagamagniM vyuSTiSu kSapaH | kaNvAsastvA sutasomAsa indhate havyavAhaM svadhvara ||

hk transliteration

पति॒र्ह्य॑ध्व॒राणा॒मग्ने॑ दू॒तो वि॒शामसि॑ । उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृश॑: ॥ पतिर्ह्यध्वराणामग्ने दूतो विशामसि । उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः ॥

sanskrit

You, Agni, are the protector of the sacrifices of the people, and the messenger (of the gods); bring hither today the gods awaking at dawn, and contemplating the sun, to drink the Soma juice.

english translation

pati॒rhya॑dhva॒rANA॒magne॑ dU॒to vi॒zAmasi॑ | u॒Sa॒rbudha॒ A va॑ha॒ soma॑pItaye de॒vA~ a॒dya sva॒rdRza॑: || patirhyadhvarANAmagne dUto vizAmasi | uSarbudha A vaha somapItaye devA~ adya svardRzaH ||

hk transliteration

अग्ने॒ पूर्वा॒ अनू॒षसो॑ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः । असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ॥ अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः । असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥

sanskrit

Resplendent Agni, visible to all, you have blazed after many preceding dawns, you are the protector (of people) in villages, you are the associate of man plural ced on the east (of the altar).

english translation

agne॒ pUrvA॒ anU॒Saso॑ vibhAvaso dI॒detha॑ vi॒zvada॑rzataH | asi॒ grAme॑Svavi॒tA pu॒rohi॒to'si॑ ya॒jJeSu॒ mAnu॑SaH || agne pUrvA anUSaso vibhAvaso dIdetha vizvadarzataH | asi grAmeSvavitA purohito'si yajJeSu mAnuSaH ||

hk transliteration