Rig Veda

Progress:25.0%

त्वं तस्य॑ द्वया॒विनो॒ऽघशं॑सस्य॒ कस्य॑ चित् । प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ॥ त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित् । पदाभि तिष्ठ तपुषिम् ॥

sanskrit

Trample with your feet upon the mischievous (body) of that evil-minded pilferer of both (what is present and what is absent), whoever he be.

english translation

tvaM tasya॑ dvayA॒vino॒'ghazaM॑sasya॒ kasya॑ cit | pa॒dAbhi ti॑STha॒ tapu॑Sim || tvaM tasya dvayAvino'ghazaMsasya kasya cit | padAbhi tiSTha tapuSim ||

hk transliteration