Rig Veda

Progress:22.5%

त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रम् । प्र च्या॑वयन्ति॒ याम॑भिः ॥ त्यं चिद्घा दीर्घं पृथुं मिहो नपातममृध्रम् । प्र च्यावयन्ति यामभिः ॥

sanskrit

They drive before them in their course, the long, vast, uninjurable, rain-retaining cloud.

english translation

tyaM ci॑dghA dI॒rghaM pR॒thuM mi॒ho napA॑ta॒mamR॑dhram | pra cyA॑vayanti॒ yAma॑bhiH || tyaM cidghA dIrghaM pRthuM miho napAtamamRdhram | pra cyAvayanti yAmabhiH ||

hk transliteration

मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन । गि॒रीँर॑चुच्यवीतन ॥ मरुतो यद्ध वो बलं जनाँ अचुच्यवीतन । गिरीँरचुच्यवीतन ॥

sanskrit

Maruts, as you have vigour, invogorate mankind; give animation to the clouds.

english translation

maru॑to॒ yaddha॑ vo॒ balaM॒ janA~॑ acucyavItana | gi॒rI~ra॑cucyavItana || maruto yaddha vo balaM janA~ acucyavItana | girI~racucyavItana ||

hk transliteration

यद्ध॒ यान्ति॑ म॒रुत॒: सं ह॑ ब्रुव॒तेऽध्व॒न्ना । शृ॒णोति॒ कश्चि॑देषाम् ॥ यद्ध यान्ति मरुतः सं ह ब्रुवतेऽध्वन्ना । शृणोति कश्चिदेषाम् ॥

sanskrit

Wherever the Maruts pass, they fill the way with clamour; every one hears their (noise).

english translation

yaddha॒ yAnti॑ ma॒ruta॒: saM ha॑ bruva॒te'dhva॒nnA | zR॒Noti॒ kazci॑deSAm || yaddha yAnti marutaH saM ha bruvate'dhvannA | zRNoti kazcideSAm ||

hk transliteration

प्र या॑त॒ शीभ॑मा॒शुभि॒: सन्ति॒ कण्वे॑षु वो॒ दुव॑: । तत्रो॒ षु मा॑दयाध्वै ॥ प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः । तत्रो षु मादयाध्वै ॥

sanskrit

Come quickly, with your swift (vehicles); the offerings of the kaṇvas are prepared; be plural ased with them.

english translation

pra yA॑ta॒ zIbha॑mA॒zubhi॒: santi॒ kaNve॑Su vo॒ duva॑: | tatro॒ Su mA॑dayAdhvai || pra yAta zIbhamAzubhiH santi kaNveSu vo duvaH | tatro Su mAdayAdhvai ||

hk transliteration

अस्ति॒ हि ष्मा॒ मदा॑य व॒: स्मसि॑ ष्मा व॒यमे॑षाम् । विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥ अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् । विश्वं चिदायुर्जीवसे ॥

sanskrit

The offering is prepared for your gratification; we are your (worshipper), that we may live all our life.

english translation

asti॒ hi SmA॒ madA॑ya va॒: smasi॑ SmA va॒yame॑SAm | vizvaM॑ ci॒dAyu॑rjI॒vase॑ || asti hi SmA madAya vaH smasi SmA vayameSAm | vizvaM cidAyurjIvase ||

hk transliteration