Rig Veda

Progress:18.2%

त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे॑व स्यू॒तं परि॑ पासि वि॒श्वत॑: । स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो॑न॒कृज्जी॑वया॒जं यज॑ते॒ सोप॒मा दि॒वः ॥ त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः । स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः ॥

sanskrit

Agni, you dend the man who gives presents (to the priests) on every side, like well-stitched armour. The man who keeps choice viands in his dwelling, and with them entertains (his guests), performs the sacrifice of life, and is the likeness of heaven.

english translation

tvama॑gne॒ praya॑tadakSiNaM॒ naraM॒ varme॑va syU॒taM pari॑ pAsi vi॒zvata॑: | svA॒du॒kSadmA॒ yo va॑sa॒tau syo॑na॒kRjjI॑vayA॒jaM yaja॑te॒ sopa॒mA di॒vaH || tvamagne prayatadakSiNaM naraM varmeva syUtaM pari pAsi vizvataH | svAdukSadmA yo vasatau syonakRjjIvayAjaM yajate sopamA divaH ||

hk transliteration