Rig Veda

Progress:17.1%

शश्व॒दिन्द्र॒: पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भि॒: शाश्व॑सद्भि॒र्धना॑नि । स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्त्स न॑: सनि॒ता स॒नये॒ स नो॑ऽदात् ॥ शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि । स नो हिरण्यरथं दंसनावान्त्स नः सनिता सनये स नोऽदात् ॥

sanskrit

Indra has ever won riches (from his foes), with his champing, neighing, and snorting (steeds); he, the abounding in acts, the bountiful, has given us as a gift a golden chariot.

english translation

zazva॒dindra॒: popru॑thadbhirjigAya॒ nAna॑dadbhi॒: zAzva॑sadbhi॒rdhanA॑ni | sa no॑ hiraNyara॒thaM daM॒sanA॑vA॒ntsa na॑: sani॒tA sa॒naye॒ sa no॑'dAt || zazvadindraH popruthadbhirjigAya nAnadadbhiH zAzvasadbhirdhanAni | sa no hiraNyarathaM daMsanAvAntsa naH sanitA sanaye sa no'dAt ||

hk transliteration

आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया । गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥ आश्विनावश्वावत्येषा यातं शवीरया । गोमद्दस्रा हिरण्यवत् ॥

sanskrit

Aśvins, come hither, with viands borne or many steeds. Dasrās, (let our dwelling) be filled with cattle and with gold.

english translation

Azvi॑nA॒vazvA॑vatye॒SA yA॑taM॒ zavI॑rayA | goma॑ddasrA॒ hira॑Nyavat || AzvinAvazvAvatyeSA yAtaM zavIrayA | gomaddasrA hiraNyavat ||

hk transliteration

स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः । स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥ समानयोजनो हि वां रथो दस्रावमर्त्यः । समुद्रे अश्विनेयते ॥

sanskrit

Dasrās, your chariot, harnessed for both alike, is imperishable; it travels, Aśvins, through the air.

english translation

sa॒mA॒nayo॑jano॒ hi vAM॒ ratho॑ dasrA॒vama॑rtyaH | sa॒mu॒dre a॑zvi॒neya॑te || samAnayojano hi vAM ratho dasrAvamartyaH | samudre azvineyate ||

hk transliteration

न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः । परि॒ द्याम॒न्यदी॑यते ॥ न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः । परि द्यामन्यदीयते ॥

sanskrit

You have one wheel on the top of the solid (mountain), while the other revolves in the sky.

english translation

nya1॒॑ghnyasya॑ mU॒rdhani॑ ca॒kraM ratha॑sya yemathuH | pari॒ dyAma॒nyadI॑yate || nyaghnyasya mUrdhani cakraM rathasya yemathuH | pari dyAmanyadIyate ||

hk transliteration

कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये । कं न॑क्षसे विभावरि ॥ कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये । कं नक्षसे विभावरि ॥

sanskrit

Uṣas, who are plural ased by praise, what mortal enjoy you, immortal? Whom, mighty one, do your affect?

english translation

kasta॑ uSaH kadhapriye bhu॒je marto॑ amartye | kaM na॑kSase vibhAvari || kasta uSaH kadhapriye bhuje marto amartye | kaM nakSase vibhAvari ||

hk transliteration