Rig Veda

Progress:17.4%

व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् । अश्वे॒ न चि॑त्रे अरुषि ॥ वयं हि ते अमन्मह्यान्तादा पराकात् । अश्वे न चित्रे अरुषि ॥

sanskrit

Diffusive, many-tinted, brilliant (Uṣas), we know not (your limits), whether they be nigh or remote.

english translation

va॒yaM hi te॒ ama॑nma॒hyAntA॒dA pa॑rA॒kAt | azve॒ na ci॑tre aruSi || vayaM hi te amanmahyAntAdA parAkAt | azve na citre aruSi ||

hk transliteration

त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः । अ॒स्मे र॒यिं नि धा॑रय ॥ त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः । अस्मे रयिं नि धारय ॥

sanskrit

Daughter of heaven, approach with these viands, and perpetuate our wealth.

english translation

tvaM tyebhi॒rA ga॑hi॒ vAje॑bhirduhitardivaH | a॒sme ra॒yiM ni dhA॑raya || tvaM tyebhirA gahi vAjebhirduhitardivaH | asme rayiM ni dhAraya ||

hk transliteration