Rig Veda

Progress:15.5%

स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः । धि॒ये वाजा॑य हिन्वतु ॥ स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः । धिये वाजाय हिन्वतु ॥

sanskrit

May the vast, illimitable, smoke- bannered, resplendent Agni be plural ased with our rite, and grant us food.

english translation

sa no॑ ma॒hA~ a॑nimA॒no dhU॒make॑tuH puruzca॒ndraH | dhi॒ye vAjA॑ya hinvatu || sa no mahA~ animAno dhUmaketuH puruzcandraH | dhiye vAjAya hinvatu ||

hk transliteration

स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्य॑: के॒तुः शृ॑णोतु नः । उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥ स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः । उक्थैरग्निर्बृहद्भानुः ॥

sanskrit

May Agni, the lord of men, the invoker and messenger of the gods, the brilliant-rayed, hear us with our hymns, as a prince (listens to the bards).

english translation

sa re॒vA~ i॑va vi॒zpati॒rdaivya॑: ke॒tuH zR॑Notu naH | u॒kthaira॒gnirbR॒hadbhA॑nuH || sa revA~ iva vizpatirdaivyaH ketuH zRNotu naH | ukthairagnirbRhadbhAnuH ||

hk transliteration

नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्य॑: । यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑स॒: शंस॒मा वृ॑क्षि देवाः ॥ नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥

sanskrit

Veneration to the great gods, veneration to the lesser, veneration to the young, veneration to the old we worship (all) the gods as well as we are able; may I not omit the praise of the elder divinities.

english translation

namo॑ ma॒hadbhyo॒ namo॑ arbha॒kebhyo॒ namo॒ yuva॑bhyo॒ nama॑ Azi॒nebhya॑: | yajA॑ma de॒vAnyadi॑ za॒knavA॑ma॒ mA jyAya॑sa॒: zaMsa॒mA vR॑kSi devAH || namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama AzinebhyaH | yajAma devAnyadi zaknavAma mA jyAyasaH zaMsamA vRkSi devAH ||

hk transliteration