Rig Veda

Progress:15.0%

अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः । स॒म्राज॑न्तमध्व॒राणा॑म् ॥ अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणाम् ॥

sanskrit

(I proceed) to address you, the soverign lord of sacrifice, with praises, (for you scatter our fores) like a horse (who brushes off flies with) his tail.

english translation

azvaM॒ na tvA॒ vAra॑vantaM va॒ndadhyA॑ a॒gniM namo॑bhiH | sa॒mrAja॑ntamadhva॒rANA॑m || azvaM na tvA vAravantaM vandadhyA agniM namobhiH | samrAjantamadhvarANAm ||

hk transliteration