Rig Veda

Progress:10.0%

उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् । अक॑र्त च॒तुर॒: पुन॑: ॥ उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् । अकर्त चतुरः पुनः ॥

sanskrit

The Ṛbhus have divided unto four the new ladle, the work of the divine Tvaṣṭā (i.e. devasambandhiḥ takṣana.vyāpāraḥ = divinity whose duty in relations to gods is carpentry; cf. tvaṣṭā tvaṣṭuḥ śiṣyāḥ Ṛbhavaḥ = Ṛbhus are the disciples of Tvaṣṭā; four ladles are an apparent reference to an innovation in the objects of libation for sharing).

english translation

u॒ta tyaM ca॑ma॒saM navaM॒ tvaSTu॑rde॒vasya॒ niSkR॑tam | aka॑rta ca॒tura॒: puna॑: || uta tyaM camasaM navaM tvaSTurdevasya niSkRtam | akarta caturaH punaH ||

hk transliteration