Rig Veda

Progress:0.8%

मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् । धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥ मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीं साधन्ता ॥

sanskrit

I invoke Mitra, of pure vigour, and Varuṇa, the devourer of foes; the joint accomplishers of the act bestowing water (on the earth).

english translation

mi॒traM hu॑ve pU॒tada॑kSaM॒ varu॑NaM ca ri॒zAda॑sam | dhiyaM॑ ghR॒tAcIM॒ sAdha॑ntA || mitraM huve pUtadakSaM varuNaM ca rizAdasam | dhiyaM ghRtAcIM sAdhantA ||

hk transliteration