Rig Veda

Progress:99.0%

उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू । अ॒स्य क्रत्वा॑ह॒न्यो॒३॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥ उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू । अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान् ॥

sanskrit

He is ready (to accept) the offered praise, the presentation of the homage, the hymn, as the sun (is ready) to put forth his rays; by the acts of him whom the rākṣasas (oppose not), the daily (revolving sun) exists, and he is strong as a fearful beast of prey.

english translation

upa॑stutiM॒ nama॑sa॒ udya॑tiM ca॒ zlokaM॑ yaMsatsavi॒teva॒ pra bA॒hU | a॒sya kratvA॑ha॒nyo॒3॒॑ yo asti॑ mR॒go na bhI॒mo a॑ra॒kSasa॒stuvi॑SmAn || upastutiM namasa udyatiM ca zlokaM yaMsatsaviteva pra bAhU | asya kratvAhanyo yo asti mRgo na bhImo arakSasastuviSmAn ||

hk transliteration