Rig Veda

Progress:98.9%

अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः । गा॒था॒न्य॑: सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ता॑: ॥ अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः । गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥

sanskrit

(Priests), augment by your hymns Bṛhaspati, who deserts not (his worshipper); the showerer (of benefits) the plural asant-tongued, the adorable; of whom resplendent gods and men, (the ministers) of the instrumental tutor of the sacrifice, emulous in sacred songs, proclaim (the praise).

english translation

a॒na॒rvANaM॑ vRSa॒bhaM ma॒ndraji॑hvaM॒ bRha॒spatiM॑ vardhayA॒ navya॑ma॒rkaiH | gA॒thA॒nya॑: su॒ruco॒ yasya॑ de॒vA A॑zR॒Nvanti॒ nava॑mAnasya॒ martA॑: || anarvANaM vRSabhaM mandrajihvaM bRhaspatiM vardhayA navyamarkaiH | gAthAnyaH suruco yasya devA AzRNvanti navamAnasya martAH ||

hk transliteration