Rig Veda

Progress:98.3%

त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्त्समान॒जे । तेषां॑ नः स्फा॒तिमा य॑ज ॥ त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्त्समानजे । तेषां नः स्फातिमा यज ॥

sanskrit

Tvaṣṭā, who is the master (in fashioning) the forms (of beings), has made all animals distinct; grant us, (Tvaṣṭa), their increase.

english translation

tvaSTA॑ rU॒pANi॒ hi pra॒bhuH pa॒zUnvizvA॑ntsamAna॒je | teSAM॑ naH sphA॒timA ya॑ja || tvaSTA rUpANi hi prabhuH pazUnvizvAntsamAnaje | teSAM naH sphAtimA yaja ||

hk transliteration