Rig Veda

Progress:98.0%

तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते । दध॑त्सह॒स्रिणी॒रिष॑: ॥ तनूनपादृतं यते मध्वा यज्ञः समज्यते । दधत्सहस्रिणीरिषः ॥

sanskrit

The adorable Tanūnapāt proceeds to the rite and combines with the oblation, bearing (for the sacrificer) infinite (abundance of) food.

english translation

tanU॑napAdR॒taM ya॒te madhvA॑ ya॒jJaH sama॑jyate | dadha॑tsaha॒sriNI॒riSa॑: || tanUnapAdRtaM yate madhvA yajJaH samajyate | dadhatsahasriNIriSaH ||

hk transliteration