Rig Veda

Progress:97.7%

यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् । अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥ यददो पितो अजगन्विवस्व पर्वतानाम् । अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः ॥

sanskrit

When, Pitā, this (product) of the water-wealthy clouds, (the rain), arrives; then do you, sweet Pitā, be at hand with sufficiency for our eating.

english translation

yada॒do pi॑to॒ aja॑ganvi॒vasva॒ parva॑tAnAm | atrA॑ cinno madho pi॒to'raM॑ bha॒kSAya॑ gamyAH || yadado pito ajaganvivasva parvatAnAm | atrA cinno madho pito'raM bhakSAya gamyAH ||

hk transliteration