Rig Veda

Progress:97.9%

तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम । दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒माद॑म् ॥ तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम । देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम् ॥

sanskrit

We extract from you, Pitā, by our praises, (the sacrificial food), as cows yield butter for oblation; from you, who are exhilarating to the gods; exhilarating also to us.

english translation

taM tvA॑ va॒yaM pi॑to॒ vaco॑bhi॒rgAvo॒ na ha॒vyA su॑SUdima | de॒vebhya॑stvA sadha॒mAda॑ma॒smabhyaM॑ tvA sadha॒mAda॑m || taM tvA vayaM pito vacobhirgAvo na havyA suSUdima | devebhyastvA sadhamAdamasmabhyaM tvA sadhamAdam ||

hk transliteration