Rig Veda

Progress:96.2%

अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि । एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि । एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥

sanskrit

(Through your aid), Aśvins, we cross over the limit of darkness; to you this (our hymn) has been addressed; come hither by the path traversed by thd gods, thatwe may obtain food, strength and long life.

english translation

atA॑riSma॒ tama॑saspA॒rama॒sya prati॑ vAM॒ stomo॑ azvinAvadhAyi | eha yA॑taM pa॒thibhi॑rdeva॒yAnai॑rvi॒dyAme॒SaM vR॒janaM॑ jI॒radA॑num || atAriSma tamasaspAramasya prati vAM stomo azvinAvadhAyi | eha yAtaM pathibhirdevayAnairvidyAmeSaM vRjanaM jIradAnum ||

hk transliteration