Rig Veda

Progress:95.6%

कः स्वि॑द्वृ॒क्षो निःष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना॑धि॒तः प॒र्यष॑स्वजत् । प॒र्णा मृ॒गस्य॑ प॒तरो॑रिवा॒रभ॒ उद॑श्विना ऊहथु॒: श्रोम॑ताय॒ कम् ॥ कः स्विद्वृक्षो निःष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् । पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम् ॥

sanskrit

What was the tree that was stationed in the midst of the ocean, to which the supplicating son of Tugra clung; as leaves (are caught hold of) for the support of a falling animal; you, Aśvins, bore him up to safety, to your great renown.

english translation

kaH svi॑dvR॒kSo niHSThi॑to॒ madhye॒ arNa॑so॒ yaM tau॒gryo nA॑dhi॒taH pa॒ryaSa॑svajat | pa॒rNA mR॒gasya॑ pa॒taro॑rivA॒rabha॒ uda॑zvinA Uhathu॒: zroma॑tAya॒ kam || kaH svidvRkSo niHSThito madhye arNaso yaM taugryo nAdhitaH paryaSasvajat | parNA mRgasya patarorivArabha udazvinA UhathuH zromatAya kam ||

hk transliteration