Rig Veda

Progress:92.9%

त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता । स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृपाता । स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥

sanskrit

Be you, Indra, at all times our especial defender; the preserver of our people, the bestower of strength upon all these our emulous (followers); that we may obtain food, strength, and long life.

english translation

tvama॒smAka॑mindra vi॒zvadha॑ syA avR॒kata॑mo na॒rAM nR॑pA॒tA | sa no॒ vizvA॑sAM spR॒dhAM sa॑ho॒dA vi॒dyAme॒SaM vR॒janaM॑ jI॒radA॑num || tvamasmAkamindra vizvadha syA avRkatamo narAM nRpAtA | sa no vizvAsAM spRdhAM sahodA vidyAmeSaM vRjanaM jIradAnum ||

hk transliteration