Rig Veda

Progress:89.9%

आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम् । अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥ आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् । अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् ॥

sanskrit

The youthful (Maruts) have plural ced the young (lightning) in (their) brilliant (car), commingling (with them), and vigorous (in yielding rain) on sacrifices (being solemnized); when, Maruts, your worshipper, presenting oblations, pouring out the Soma, and offering adoration, chants the sacred song.

english translation

AsthA॑payanta yuva॒tiM yuvA॑naH zu॒bhe nimi॑zlAM vi॒dathe॑Su pa॒jrAm | a॒rko yadvo॑ maruto ha॒viSmA॒ngAya॑dgA॒thaM su॒taso॑mo duva॒syan || AsthApayanta yuvatiM yuvAnaH zubhe nimizlAM vidatheSu pajrAm | arko yadvo maruto haviSmAngAyadgAthaM sutasomo duvasyan ||

hk transliteration

प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ । सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥ प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति । सचा यदीं वृषमणा अहंयुः स्थिरा चिज्जनीर्वहते सुभागाः ॥

sanskrit

I celebrate that greatness of the Maruts, which is true, and worthy of celebration, inasmuch as their high-minded,haughty, and ever-enduring (bride), supports a flourishing progeny.

english translation

pra taM vi॑vakmi॒ vakmyo॒ ya e॑SAM ma॒rutAM॑ mahi॒mA sa॒tyo asti॑ | sacA॒ yadIM॒ vRSa॑maNA ahaM॒yuH sthi॒rA ci॒jjanI॒rvaha॑te subhA॒gAH || pra taM vivakmi vakmyo ya eSAM marutAM mahimA satyo asti | sacA yadIM vRSamaNA ahaMyuH sthirA cijjanIrvahate subhAgAH ||

hk transliteration

पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् । उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥ पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान् । उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईं मरुतो दातिवारः ॥

sanskrit

Mitra and Varuṇa, and Aryaman, defend (this) sacrifice from (all that is) reprehensible, and destroy (all that are) unworthy. They cause the yet unfallen and showering (rains) to descend, when, Maruts, the water-yielding (season) gives increase to this (world).

english translation

pAnti॑ mi॒trAvaru॑NAvava॒dyAccaya॑ta Imarya॒mo apra॑zastAn | u॒ta cya॑vante॒ acyu॑tA dhru॒vANi॑ vAvR॒dha IM॑ maruto॒ dAti॑vAraH || pAnti mitrAvaruNAvavadyAccayata Imaryamo aprazastAn | uta cyavante acyutA dhruvANi vAvRdha IM maruto dAtivAraH ||

hk transliteration

न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः । ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥ नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः । ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः ॥

sanskrit

None of us, Maruts, have attained, either nearly or remotely, the limit of your strength; those (Maruts), increasing in energy and vigour, overwhelm their enemies like an ocean.

english translation

na॒hI nu vo॑ maruto॒ antya॒sme A॒rAttA॑cci॒cchava॑so॒ anta॑mA॒puH | te dhR॒SNunA॒ zava॑sA zUzu॒vAMso'rNo॒ na dveSo॑ dhRSa॒tA pari॑ SThuH || nahI nu vo maruto antyasme ArAttAccicchavaso antamApuH | te dhRSNunA zavasA zUzuvAMso'rNo na dveSo dhRSatA pari SThuH ||

hk transliteration

व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये । व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥ वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये । वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात् ॥

sanskrit

Let us, who are beloved of Indra, glorify him today; let us glorify him tomorrow, at the sacred rite; let us glorify him for our great (good), in future days as of old, so that Ṛbhukṣin may ever be favourable to us amongst men.

english translation

va॒yama॒dyendra॑sya॒ preSThA॑ va॒yaM zvo vo॑cemahi sama॒rye | va॒yaM pu॒rA mahi॑ ca no॒ anu॒ dyUntanna॑ Rbhu॒kSA na॒rAmanu॑ SyAt || vayamadyendrasya preSThA vayaM zvo vocemahi samarye | vayaM purA mahi ca no anu dyUntanna RbhukSA narAmanu SyAt ||

hk transliteration