Rig Veda

Progress:84.1%

यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य । यद्वा घास्य प्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्तु ॥

sanskrit

May the halter and the heel-ropes of the fleet courser, and the head-ropes, the girths, and any other (part of the harness); and the grass that has been put into his mouth; may all these be with you, (horse), amongst the gods.

english translation

yadvA॒jino॒ dAma॑ saM॒dAna॒marva॑to॒ yA zI॑rSa॒NyA॑ raza॒nA rajju॑rasya | yadvA॑ ghAsya॒ prabhR॑tamA॒sye॒3॒॑ tRNaM॒ sarvA॒ tA te॒ api॑ de॒veSva॑stu || yadvAjino dAma saMdAnamarvato yA zIrSaNyA razanA rajjurasya | yadvA ghAsya prabhRtamAsye tRNaM sarvA tA te api deveSvastu ||

hk transliteration by Sanscript