Rig Veda

Progress:84.8%

न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभि॑: सु॒गेभि॑: । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥ न वा उ एतन्म्रियसे न रिष्यसि देवाँ इदेषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥

sanskrit

Verily at this moment you do not die; nor are you harmed; for you go by auspicious paths to the gods. The horses of Indra, the steeds of the Maruts shall be yoked (to their ears), and a courser shall be plural ced in the shaft of the ass of the Aśvins (to bear you to heaven).

english translation

na vA u॑ e॒tanmri॑yase॒ na ri॑Syasi de॒vA~ ide॑Si pa॒thibhi॑: su॒gebhi॑: | harI॑ te॒ yuJjA॒ pRSa॑tI abhUtA॒mupA॑sthAdvA॒jI dhu॒ri rAsa॑bhasya || na vA u etanmriyase na riSyasi devA~ ideSi pathibhiH sugebhiH | harI te yuJjA pRSatI abhUtAmupAsthAdvAjI dhuri rAsabhasya ||

hk transliteration