Rig Veda

Progress:82.8%

तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे । अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन॑म् ॥ तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे । अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥

sanskrit

We solicit today of the divine sun, his favour being propitiated, that wealth which is desirable. Benignant Heaven and Earth, bestow upon us riches, (consisting of) habitations and hundreds (of cattle and the like).

english translation

tadrAdho॑ a॒dya sa॑vi॒turvare॑NyaM va॒yaM de॒vasya॑ prasa॒ve ma॑nAmahe | a॒smabhyaM॑ dyAvApRthivI suce॒tunA॑ ra॒yiM dha॑ttaM॒ vasu॑mantaM zata॒gvina॑m || tadrAdho adya saviturvareNyaM vayaM devasya prasave manAmahe | asmabhyaM dyAvApRthivI sucetunA rayiM dhattaM vasumantaM zatagvinam ||

hk transliteration