Rig Veda

Progress:82.7%

ते सू॒नव॒: स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये । स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥ ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये । स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥

sanskrit

These, your children, the performers of good works, and of goodly appearance, recognize you as their great parents, through experience of former (kindness); preserve uninterrupted stability in the functions of your progeny, whether stationary or moving, (depending for existence) on none other than you.

english translation

te sU॒nava॒: svapa॑saH su॒daMsa॑so ma॒hI ja॑jJurmA॒tarA॑ pU॒rvaci॑ttaye | sthA॒tuzca॑ sa॒tyaM jaga॑tazca॒ dharma॑Ni pu॒trasya॑ pAthaH pa॒damadva॑yAvinaH || te sUnavaH svapasaH sudaMsaso mahI jajJurmAtarA pUrvacittaye | sthAtuzca satyaM jagatazca dharmaNi putrasya pAthaH padamadvayAvinaH ||

hk transliteration