Rig Veda

Progress:79.6%

नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः । प्र सू न॑यन्त गृ॒भय॑न्त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥ नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः । प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥

sanskrit

Him, whom the worshippers lay hold of in his perpetual abode, they detain by their praises, and the holders convey him diligently to the sacrifice, as rapid coursers, harnessed to a car, (bear the rider to his destination).

english translation

nitye॑ ci॒nnu yaM sada॑ne jagR॒bhre praza॑stibhirdadhi॒re ya॒jJiyA॑saH | pra sU na॑yanta gR॒bhaya॑nta i॒STAvazvA॑so॒ na ra॒thyo॑ rArahA॒NAH || nitye cinnu yaM sadane jagRbhre prazastibhirdadhire yajJiyAsaH | pra sU nayanta gRbhayanta iSTAvazvAso na rathyo rArahANAH ||

hk transliteration