Rig Veda

Progress:78.4%

एति॒ प्र होता॑ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा॑न॒: शुचि॑पेशसं॒ धिय॑म् । अ॒भि स्रुच॑: क्रमते दक्षिणा॒वृतो॒ या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ॥ एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् । अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥

sanskrit

The ministering priest, (qualified) by experience, and possessing exalted and graceful devotion,proceeds (to celebrate) his, (Agni's), worship, having circumambulated (the altar), he takes up the ladles which are first to present theoblations.

english translation

eti॒ pra hotA॑ vra॒tama॑sya mA॒yayo॒rdhvAM dadhA॑na॒: zuci॑pezasaM॒ dhiya॑m | a॒bhi sruca॑: kramate dakSiNA॒vRto॒ yA a॑sya॒ dhAma॑ pratha॒maM ha॒ niMsa॑te || eti pra hotA vratamasya mAyayordhvAM dadhAnaH zucipezasaM dhiyam | abhi srucaH kramate dakSiNAvRto yA asya dhAma prathamaM ha niMsate ||

hk transliteration