Rig Veda

Progress:77.8%

शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती । इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दन्तु य॒ज्ञिया॑: ॥ शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती । इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥

sanskrit

May the pure hotā, plural ced among the gods, and Bhāratī, among the Maruts, and may the adorable Iḷā, Sarasvatī, Mahī, sit down upon the sacred grass.

english translation

zuci॑rde॒veSvarpi॑tA॒ hotrA॑ ma॒rutsu॒ bhAra॑tI | iLA॒ sara॑svatI ma॒hI ba॒rhiH sI॑dantu ya॒jJiyA॑: || zucirdeveSvarpitA hotrA marutsu bhAratI | iLA sarasvatI mahI barhiH sIdantu yajJiyAH ||

hk transliteration by Sanscript