Rig Veda

Progress:6.7%

ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भि॒: सोम॑पीतये । दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥ ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये । देवेभिर्याहि यक्षि च ॥

sanskrit

Come, Agni, to our adoration, and to our praises, with all these gods, to drink the Soma juice; and (do you) offer sacrifice.

english translation

aibhi॑ragne॒ duvo॒ giro॒ vizve॑bhi॒: soma॑pItaye | de॒vebhi॑ryAhi॒ yakSi॑ ca || aibhiragne duvo giro vizvebhiH somapItaye | devebhiryAhi yakSi ca ||

hk transliteration

आ त्वा॒ कण्वा॑ अहूषत गृ॒णन्ति॑ विप्र ते॒ धिय॑: । दे॒वेभि॑रग्न॒ आ ग॑हि ॥ आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः । देवेभिरग्न आ गहि ॥

sanskrit

The kaṇvās (=medhāvinaḥ or sages; ṛtvija or officiating priests) invoke you, sapient Agni, and extol your deeds; come, Agni, Agni, with the gods.

english translation

A tvA॒ kaNvA॑ ahUSata gR॒Nanti॑ vipra te॒ dhiya॑: | de॒vebhi॑ragna॒ A ga॑hi || A tvA kaNvA ahUSata gRNanti vipra te dhiyaH | devebhiragna A gahi ||

hk transliteration

इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म् । आ॒दि॒त्यान्मारु॑तं ग॒णम् ॥ इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् । आदित्यान्मारुतं गणम् ॥

sanskrit

Sacrifice (Agni), to Indra, Vāyu, Bṛhaspati, Mitra, Agni, Pūṣan and Bhaga, the Ādityas, and the troop of Maruts.

english translation

i॒ndra॒vA॒yU bRha॒spatiM॑ mi॒trAgniM pU॒SaNaM॒ bhaga॑m | A॒di॒tyAnmAru॑taM ga॒Nam || indravAyU bRhaspatiM mitrAgniM pUSaNaM bhagam | AdityAnmArutaM gaNam ||

hk transliteration

प्र वो॑ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णव॑: । द्र॒प्सा मध्व॑श्चमू॒षद॑: ॥ प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः । द्रप्सा मध्वश्चमूषदः ॥

sanskrit

For all of you are poured out these juices, satisfying, exhilarating, sweet, falling in drops, or gathered in ladles.

english translation

pra vo॑ bhriyanta॒ inda॑vo matsa॒rA mA॑dayi॒SNava॑: | dra॒psA madhva॑zcamU॒Sada॑: || pra vo bhriyanta indavo matsarA mAdayiSNavaH | drapsA madhvazcamUSadaH ||

hk transliteration

ईळ॑ते॒ त्वाम॑व॒स्यव॒: कण्वा॑सो वृ॒क्तब॑र्हिषः । ह॒विष्म॑न्तो अरं॒कृत॑: ॥ ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः । हविष्मन्तो अरंकृतः ॥

sanskrit

The wise priests desirous of the protection (of the gods) having spread the sacred grass, presenting oblations, and offering ornaments, praise you.

english translation

ILa॑te॒ tvAma॑va॒syava॒: kaNvA॑so vR॒ktaba॑rhiSaH | ha॒viSma॑nto araM॒kRta॑: || ILate tvAmavasyavaH kaNvAso vRktabarhiSaH | haviSmanto araMkRtaH ||

hk transliteration