Rig Veda

Progress:69.4%

स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ । अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥ सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम । अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥

sanskrit

The same today, the same tomorrow, the irreproachable (dawn) precede the distant course of Varuṇa by thirtyyojanas, and each in succession revolves in its (appointed) office.

english translation

sa॒dRzI॑ra॒dya sa॒dRzI॒ridu॒ zvo dI॒rghaM sa॑cante॒ varu॑Nasya॒ dhAma॑ | a॒na॒va॒dyAstriM॒zataM॒ yoja॑nA॒nyekai॑kA॒ kratuM॒ pari॑ yanti sa॒dyaH || sadRzIradya sadRzIridu zvo dIrghaM sacante varuNasya dhAma | anavadyAstriMzataM yojanAnyekaikA kratuM pari yanti sadyaH ||

hk transliteration