Rig Veda

Progress:68.7%

जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् । स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिॠ॒तावा॑ ॥ जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक् । स्वयं स यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिॠतावा ॥

sanskrit

The man who does you wrong, Mitra and Varuṇa, who injures you in any way, who does not present you with oblations, contracts for himself sickness in his heart; but he who, performing worship, (celebrates it) with praises.

english translation

jano॒ yo mi॑trAvaruNAvabhi॒dhruga॒po na vAM॑ su॒notya॑kSNayA॒dhruk | sva॒yaM sa yakSmaM॒ hRda॑ye॒ ni dha॑tta॒ Apa॒ yadIM॒ hotrA॑bhiRR॒tAvA॑ || jano yo mitrAvaruNAvabhidhrugapo na vAM sunotyakSNayAdhruk | svayaM sa yakSmaM hRdaye ni dhatta Apa yadIM hotrAbhiRRtAvA ||

hk transliteration