Rig Veda

Progress:5.8%

अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ । ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥ अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड्जुह्वास्यः ॥

sanskrit

Agni, the ever young and wise, the guardian of the dwelling (of the sacrificer), the bearer of offerings, whose mouth is (the vehicle) of oblations, is kindled by Agni.

english translation

a॒gninA॒gniH sami॑dhyate ka॒virgR॒hapa॑ti॒ryuvA॑ | ha॒vya॒vADju॒hvA॑syaH || agninAgniH samidhyate kavirgRhapatiryuvA | havyavADjuhvAsyaH ||

hk transliteration

क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध॑र्माणमध्व॒रे । दे॒वम॑मीव॒चात॑नम् ॥ कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । देवममीवचातनम् ॥

sanskrit

Praise in the sacrifice, Agni, be the protector of that offerr of oblations who worships you, the messenger of the gods.

english translation

ka॒vima॒gnimupa॑ stuhi sa॒tyadha॑rmANamadhva॒re | de॒vama॑mIva॒cAta॑nam || kavimagnimupa stuhi satyadharmANamadhvare | devamamIvacAtanam ||

hk transliteration

यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑ । तस्य॑ स्म प्रावि॒ता भ॑व ॥ यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति । तस्य स्म प्राविता भव ॥

sanskrit

Resplendent Agni, be the protector of that offerr of oblations who worships you, the messenger of the gods.

english translation

yastvAma॑gne ha॒viSpa॑tirdU॒taM de॑va sapa॒ryati॑ | tasya॑ sma prAvi॒tA bha॑va || yastvAmagne haviSpatirdUtaM deva saparyati | tasya sma prAvitA bhava ||

hk transliteration

यो अ॒ग्निं दे॒ववी॑तये ह॒विष्माँ॑ आ॒विवा॑सति । तस्मै॑ पावक मृळय ॥ यो अग्निं देववीतये हविष्माँ आविवासति । तस्मै पावक मृळय ॥

sanskrit

Be propitious, Pāvaka, to him, who, presenting oblations for the gratification of the celestials, approaches Agni.

english translation

yo a॒gniM de॒vavI॑taye ha॒viSmA~॑ A॒vivA॑sati | tasmai॑ pAvaka mRLaya || yo agniM devavItaye haviSmA~ AvivAsati | tasmai pAvaka mRLaya ||

hk transliteration

स न॑: पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह । उप॑ य॒ज्ञं ह॒विश्च॑ नः ॥ स नः पावक दीदिवोऽग्ने देवाँ इहा वह । उप यज्ञं हविश्च नः ॥

sanskrit

Agni, the bright, the purifier, bring hither the gods to our sacrifice, to our oblations.

english translation

sa na॑: pAvaka dIdi॒vo'gne॑ de॒vA~ i॒hA va॑ha | upa॑ ya॒jJaM ha॒vizca॑ naH || sa naH pAvaka dIdivo'gne devA~ ihA vaha | upa yajJaM havizca naH ||

hk transliteration