Rig Veda

Progress:6.0%

स न॒: स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा । र॒यिं वी॒रव॑ती॒मिष॑म् ॥ स नः स्तवान आ भर गायत्रेण नवीयसा । रयिं वीरवतीमिषम् ॥

sanskrit

Praised with our newest hymn, bestow upon us riches and food, the source of progeny.

english translation

sa na॒: stavA॑na॒ A bha॑ra gAya॒treNa॒ navI॑yasA | ra॒yiM vI॒rava॑tI॒miSa॑m || sa naH stavAna A bhara gAyatreNa navIyasA | rayiM vIravatImiSam ||

hk transliteration

अग्ने॑ शु॒क्रेण॑ शो॒चिषा॒ विश्वा॑भिर्दे॒वहू॑तिभिः । इ॒मं स्तोमं॑ जुषस्व नः ॥ अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः । इमं स्तोमं जुषस्व नः ॥

sanskrit

Agni, shining with pure radiance, and charged with all the invocations of the gods, be plural ased by this our praise.

english translation

agne॑ zu॒kreNa॑ zo॒ciSA॒ vizvA॑bhirde॒vahU॑tibhiH | i॒maM stomaM॑ juSasva naH || agne zukreNa zociSA vizvAbhirdevahUtibhiH | imaM stomaM juSasva naH ||

hk transliteration