Rig Veda

Progress:65.0%

तद्वां॑ नरा॒ शंस्यं॑ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् । श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ मधू॑नाम् ॥ तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् । शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम् ॥

sanskrit

That (exploit) of yours, leaders (of sacrifice), is to be celebrated, Nāsatyas, by Kakṣīvat, of the race of Pajra, when you filled for the (expectant) man a hundred vases of sweet (liquors) from the hoof of your fleet horse.

english translation

tadvAM॑ narA॒ zaMsyaM॑ pajri॒yeNa॑ ka॒kSIva॑tA nAsatyA॒ pari॑jman | za॒phAdazva॑sya vA॒jino॒ janA॑ya za॒taM ku॒mbhA~ a॑siJcataM॒ madhU॑nAm || tadvAM narA zaMsyaM pajriyeNa kakSIvatA nAsatyA parijman | zaphAdazvasya vAjino janAya zataM kumbhA~ asiJcataM madhUnAm ||

hk transliteration

यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय । घोषा॑यै चित्पितृ॒षदे॑ दुरो॒णे पतिं॒ जूर्य॑न्त्या अश्विनावदत्तम् ॥ युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय । घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥

sanskrit

You restored, leaders (of sacrifices), Viṣṇāpu (his lost son) to Viśvaka, the son of Kṛṣṇa, when he praised you; you bestowed, Aśvins, a husband upon Ghoṣā, growing old and tarrying inher father's dwelling.

english translation

yu॒vaM na॑rA stuva॒te kR॑SNi॒yAya॑ viSNA॒pvaM॑ dadathu॒rvizva॑kAya | ghoSA॑yai citpitR॒Sade॑ duro॒Ne patiM॒ jUrya॑ntyA azvinAvadattam || yuvaM narA stuvate kRSNiyAya viSNApvaM dadathurvizvakAya | ghoSAyai citpitRSade duroNe patiM jUryantyA azvinAvadattam ||

hk transliteration

यु॒वं श्यावा॑य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या॑श्विना॒ कण्वा॑य । प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना॑र्ष॒दाय॒ श्रवो॑ अ॒ध्यध॑त्तम् ॥ युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय । प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥

sanskrit

You gave, Aśvins, a lovely bride to Śyāvā; you gave sight to Kaṇva, unable to see his way; showerers (of benefits), the deed is to be glorified by which you gave hearing to the son of Nṛṣad.

english translation

yu॒vaM zyAvA॑ya॒ ruza॑tImadattaM ma॒haH kSo॒NasyA॑zvinA॒ kaNvA॑ya | pra॒vAcyaM॒ tadvR॑SaNA kR॒taM vAM॒ yannA॑rSa॒dAya॒ zravo॑ a॒dhyadha॑ttam || yuvaM zyAvAya ruzatImadattaM mahaH kSoNasyAzvinA kaNvAya | pravAcyaM tadvRSaNA kRtaM vAM yannArSadAya zravo adhyadhattam ||

hk transliteration

पु॒रू वर्पां॑स्यश्विना॒ दधा॑ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् । स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं॑ श्रव॒स्यं१॒॑ तरु॑त्रम् ॥ पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् । सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥

sanskrit

Aśvins, who assume many forms, you gave to Pedu a swift horse, the bringer of a thousand (treasures), powerful, irresistible, the destroyer of foes, the object of praise, the bearer (over dangers).

english translation

pu॒rU varpAM॑syazvinA॒ dadhA॑nA॒ ni pe॒dava॑ UhathurA॒zumazva॑m | sa॒ha॒sra॒sAM vA॒jina॒mapra॑tItamahi॒hanaM॑ zrava॒syaM1॒॑ taru॑tram || purU varpAMsyazvinA dadhAnA ni pedava UhathurAzumazvam | sahasrasAM vAjinamapratItamahihanaM zravasyaM tarutram ||

hk transliteration

ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मा॑ङ्गू॒षं सद॑नं॒ रोद॑स्योः । यद्वां॑ प॒ज्रासो॑ अश्विना॒ हव॑न्ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाज॑म् ॥ एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः । यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥

sanskrit

Liberal givers, these your exploits are to be celebrated, and the resounding prayer propitiates you while abiding in heaven and earth; when the descendants of Pajra invite you, Aśvins, come with food, and grant strength to the sage (who worships you).

english translation

e॒tAni॑ vAM zrava॒syA॑ sudAnU॒ brahmA॑GgU॒SaM sada॑naM॒ roda॑syoH | yadvAM॑ pa॒jrAso॑ azvinA॒ hava॑nte yA॒tami॒SA ca॑ vi॒duSe॑ ca॒ vAja॑m || etAni vAM zravasyA sudAnU brahmAGgUSaM sadanaM rodasyoH | yadvAM pajrAso azvinA havante yAtamiSA ca viduSe ca vAjam ||

hk transliteration