Rig Veda

Progress:65.5%

अजो॑हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममु॑ञ्चतं॒ वृक॑स्य । वि ज॒युषा॑ ययथु॒: सान्वद्रे॑र्जा॒तं वि॒ष्वाचो॑ अहतं वि॒षेण॑ ॥ अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य । वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥

sanskrit

The quail glorified you, Aśvins, when you saved her from the mouth of the wolf; you carried off (Jāhuṣa) to the top of the mountain in your triumphant chariot; and slew the son of Viṣvāñc with a poisoned (arrow).

english translation

ajo॑havIdazvinA॒ varti॑kA vAmA॒sno yatsI॒mamu॑JcataM॒ vRka॑sya | vi ja॒yuSA॑ yayathu॒: sAnvadre॑rjA॒taM vi॒SvAco॑ ahataM vi॒SeNa॑ || ajohavIdazvinA vartikA vAmAsno yatsImamuJcataM vRkasya | vi jayuSA yayathuH sAnvadrerjAtaM viSvAco ahataM viSeNa ||

hk transliteration

श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तम॒: प्रणी॑त॒मशि॑वेन पि॒त्रा । आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे॑ ॥ शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा । आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥

sanskrit

You restored eyes to Ṛjrāśva, who, on presenting a hundred sheep to the she-wolf, had been condemned to darkness by his indignant father, and gave light to the blind, wherewith to behold all things.

english translation

za॒taM me॒SAnvR॒kye॑ mAmahA॒naM tama॒: praNI॑ta॒mazi॑vena pi॒trA | AkSI R॒jrAzve॑ azvinAvadhattaM॒ jyoti॑ra॒ndhAya॑ cakrathurvi॒cakSe॑ || zataM meSAnvRkye mAmahAnaM tamaH praNItamazivena pitrA | AkSI RjrAzve azvinAvadhattaM jyotirandhAya cakrathurvicakSe ||

hk transliteration

शु॒नम॒न्धाय॒ भर॑मह्वय॒त्सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ । जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्व॑: श॒तमेकं॑ च मे॒षान् ॥ शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति । जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥

sanskrit

(Desiring) that the enjoyment (arising from the perfection) of the senses (should be restored to the blind), the she-wolf invoked you, (saying), "Aśvins, showerers (of benefits), leaders (of sacrifices), Ṛjrāśva, (lavish) as a youthful gallant, (has given me) a hundred and one sheep, cutting them into fragments.

english translation

zu॒nama॒ndhAya॒ bhara॑mahvaya॒tsA vR॒kIra॑zvinA vRSaNA॒ nareti॑ | jA॒raH ka॒nIna॑ iva cakSadA॒na R॒jrAzva॑: za॒tamekaM॑ ca me॒SAn || zunamandhAya bharamahvayatsA vRkIrazvinA vRSaNA nareti | jAraH kanIna iva cakSadAna RjrAzvaH zatamekaM ca meSAn ||

hk transliteration

म॒ही वा॑मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः । अथा॑ यु॒वामिद॑ह्वय॒त्पुरं॑धि॒राग॑च्छतं सीं वृषणा॒ववो॑भिः ॥ मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः । अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥

sanskrit

Aśvins, your powerful protection is the source of happiness; worthy of laudation, you have made whole the maimed; therefore, has the intelligent (Ghoṣā) called upon you; showerers (of benefits) come hither with your succours.

english translation

ma॒hI vA॑mU॒tira॑zvinA mayo॒bhUru॒ta srA॒maM dhi॑SNyA॒ saM ri॑NIthaH | athA॑ yu॒vAmida॑hvaya॒tpuraM॑dhi॒rAga॑cchataM sIM vRSaNA॒vavo॑bhiH || mahI vAmUtirazvinA mayobhUruta srAmaM dhiSNyA saM riNIthaH | athA yuvAmidahvayatpuraMdhirAgacchataM sIM vRSaNAvavobhiH ||

hk transliteration

अधे॑नुं दस्रा स्त॒र्यं१॒॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गाम् । यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषा॑म् ॥ अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् । युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥

sanskrit

Dasras, you fille dthe milkless, barren, and emaciated cow of Śayu with milk; you brought, by your powers, the daughter of Purumitra, as a wife, of Vimada.

english translation

adhe॑nuM dasrA sta॒ryaM1॒॑ viSa॑ktA॒mapi॑nvataM za॒yave॑ azvinA॒ gAm | yu॒vaM zacI॑bhirvima॒dAya॑ jA॒yAM nyU॑hathuH purumi॒trasya॒ yoSA॑m || adhenuM dasrA staryaM viSaktAmapinvataM zayave azvinA gAm | yuvaM zacIbhirvimadAya jAyAM nyUhathuH purumitrasya yoSAm ||

hk transliteration