Rig Veda

Progress:62.8%

त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे । आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥ त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे । आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥

sanskrit

We invoke for our preservation the illustrious Rudra, the accomplisher of sacrifices, the tortuous, the wise; may he remove far from us his celestial wrath, for we earnestly solicit his favour.

english translation

tve॒SaM va॒yaM ru॒draM ya॑jJa॒sAdhaM॑ va॒GkuM ka॒vimava॑se॒ ni hva॑yAmahe | A॒re a॒smaddaivyaM॒ heLo॑ asyatu suma॒timidva॒yama॒syA vR॑NImahe || tveSaM vayaM rudraM yajJasAdhaM vaGkuM kavimavase ni hvayAmahe | Are asmaddaivyaM heLo asyatu sumatimidvayamasyA vRNImahe ||

hk transliteration