Rig Veda

Progress:59.6%

आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू अ॒स्माँ इ॑न्द्राग्नी अवतं॒ शची॑भिः । इ॒मे नु ते र॒श्मय॒: सूर्य॑स्य॒ येभि॑: सपि॒त्वं पि॒तरो॑ न॒ आस॑न् ॥ आ भरतं शिक्षतं वज्रबाहू अस्माँ इन्द्राग्नी अवतं शचीभिः । इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् ॥

sanskrit

Bring wealth, thunderers, and give it to us; protect us, Indra and Agni, by your deeds; may those rays of the sun, by which our forefathers have attained together a hevenly region, shine also upon us.

english translation

A bha॑rataM॒ zikSa॑taM vajrabAhU a॒smA~ i॑ndrAgnI avataM॒ zacI॑bhiH | i॒me nu te ra॒zmaya॒: sUrya॑sya॒ yebhi॑: sapi॒tvaM pi॒taro॑ na॒ Asa॑n || A bharataM zikSataM vajrabAhU asmA~ indrAgnI avataM zacIbhiH | ime nu te razmayaH sUryasya yebhiH sapitvaM pitaro na Asan ||

hk transliteration