Rig Veda

Progress:56.8%

अव॒ त्मना॑ भरते॒ केत॑वेदा॒ अव॒ त्मना॑ भरते॒ फेन॑मु॒दन् । क्षी॒रेण॑ स्नात॒: कुय॑वस्य॒ योषे॑ ह॒ते ते स्या॑तां प्रव॒णे शिफा॑याः ॥ अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् । क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः ॥

sanskrit

(The Asura), knowing the wealth of others, carries it off of himself; present in the water, he carries off, of himself, the foam; the two wives of Kuyava bathe with the water; may they be drowned in the depths of the Śiphā river.

english translation

ava॒ tmanA॑ bharate॒ keta॑vedA॒ ava॒ tmanA॑ bharate॒ phena॑mu॒dan | kSI॒reNa॑ snAta॒: kuya॑vasya॒ yoSe॑ ha॒te te syA॑tAM prava॒Ne ziphA॑yAH || ava tmanA bharate ketavedA ava tmanA bharate phenamudan | kSIreNa snAtaH kuyavasya yoSe hate te syAtAM pravaNe ziphAyAH ||

hk transliteration