Rig Veda

Progress:56.6%

भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोम॑म् । य आ॒दृत्या॑ परिप॒न्थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेद॑: ॥ भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् । य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः ॥

sanskrit

We offer the Soma libation to him who is the performer of many exploits, the best (of the gods), the showerer (of benefits), the possessor of true strength, the hero who, holding respect for wealth, takes it from him who performs no sacrifice, like a foot-pad (from a traveller), and proceeds (to give it) to the sacrificer.

english translation

bhUri॑karmaNe vRSa॒bhAya॒ vRSNe॑ sa॒tyazu॑SmAya sunavAma॒ soma॑m | ya A॒dRtyA॑ paripa॒nthIva॒ zUro'ya॑jvano vi॒bhaja॒nneti॒ veda॑: || bhUrikarmaNe vRSabhAya vRSNe satyazuSmAya sunavAma somam | ya AdRtyA paripanthIva zUro'yajvano vibhajanneti vedaH ||

hk transliteration

तदि॑न्द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो॑ध॒योऽहि॑म् । अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥ तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् । अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥

sanskrit

You did perform, Indra, a glorious deed, when you did awaken the sleeping Ahi with your thunderbolt; then the wives (of the gods), the Maruts, and all the gods, imitated your exultation.

english translation

tadi॑ndra॒ preva॑ vI॒ryaM॑ cakartha॒ yatsa॒santaM॒ vajre॒NAbo॑dha॒yo'hi॑m | anu॑ tvA॒ patnI॑rhRSi॒taM vaya॑zca॒ vizve॑ de॒vAso॑ amada॒nnanu॑ tvA || tadindra preva vIryaM cakartha yatsasantaM vajreNAbodhayo'him | anu tvA patnIrhRSitaM vayazca vizve devAso amadannanu tvA ||

hk transliteration

शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमि॑न्द्र य॒दाव॑धी॒र्वि पुर॒: शम्ब॑रस्य । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

Inasmuch, Indra, as you have slain Śuṣṇa, Pipru, Kuyava and Vṛtra, and destroyed the cities of Śambara, therefore may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, grant us that (which we desire).

english translation

zuSNaM॒ pipruM॒ kuya॑vaM vR॒trami॑ndra ya॒dAva॑dhI॒rvi pura॒: zamba॑rasya | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || zuSNaM pipruM kuyavaM vRtramindra yadAvadhIrvi puraH zambarasya | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration