Rig Veda

Progress:55.9%

तं स्मा॒ रथं॑ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते॑ अनु॒मदा॑म संग॒मे । आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो॑ मघव॒ञ्छर्म॑ यच्छ नः ॥ तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे । आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः ॥

sanskrit

Maghavan, despatch your chariot to bring us wealth; that victorious car which, Indra, who are much praised by us in time of war, we rejoice to behold in battle; do you, Maghavan, grant happiness to those who are devoted to you.

english translation

taM smA॒ rathaM॑ maghava॒nprAva॑ sA॒taye॒ jaitraM॒ yaM te॑ anu॒madA॑ma saMga॒me | A॒jA na॑ indra॒ mana॑sA puruSTuta tvA॒yadbhyo॑ maghava॒Jcharma॑ yaccha naH || taM smA rathaM maghavanprAva sAtaye jaitraM yaM te anumadAma saMgame | AjA na indra manasA puruSTuta tvAyadbhyo maghavaJcharma yaccha naH ||

hk transliteration by Sanscript