Rig Veda

Progress:55.8%

इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वास॒: शव॑सामद॒न्ननु॑ ॥ इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे । तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥

sanskrit

I address to you, who are mighty, this excellent hymn, because your understanding has been gratified by my praise; the gods have successively delighted that victorious Indra with the power (of praise), for the sake of prosperity and wealth.

english translation

i॒mAM te॒ dhiyaM॒ pra bha॑re ma॒ho ma॒hIma॒sya sto॒tre dhi॒SaNA॒ yatta॑ Ana॒je | tamu॑tsa॒ve ca॑ prasa॒ve ca॑ sAsa॒himindraM॑ de॒vAsa॒: zava॑sAmada॒nnanu॑ || imAM te dhiyaM pra bhare maho mahImasya stotre dhiSaNA yatta Anaje | tamutsave ca prasave ca sAsahimindraM devAsaH zavasAmadannanu ||

hk transliteration

अ॒स्य श्रवो॑ न॒द्य॑: स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपु॑: । अ॒स्मे सू॑र्याचन्द्र॒मसा॑भि॒चक्षे॑ श्र॒द्धे कमि॑न्द्र चरतो वितर्तु॒रम् ॥ अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः । अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् ॥

sanskrit

The seven rivers display his glory; heaven, and earth, and sky display his visible form; the sun and moon, Indra,perform their revolution, that we may see, and have faith in what we see.

english translation

a॒sya zravo॑ na॒dya॑: sa॒pta bi॑bhrati॒ dyAvA॒kSAmA॑ pRthi॒vI da॑rza॒taM vapu॑: | a॒sme sU॑ryAcandra॒masA॑bhi॒cakSe॑ zra॒ddhe kami॑ndra carato vitartu॒ram || asya zravo nadyaH sapta bibhrati dyAvAkSAmA pRthivI darzataM vapuH | asme sUryAcandramasAbhicakSe zraddhe kamindra carato vitarturam ||

hk transliteration

तं स्मा॒ रथं॑ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते॑ अनु॒मदा॑म संग॒मे । आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो॑ मघव॒ञ्छर्म॑ यच्छ नः ॥ तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे । आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः ॥

sanskrit

Maghavan, despatch your chariot to bring us wealth; that victorious car which, Indra, who are much praised by us in time of war, we rejoice to behold in battle; do you, Maghavan, grant happiness to those who are devoted to you.

english translation

taM smA॒ rathaM॑ maghava॒nprAva॑ sA॒taye॒ jaitraM॒ yaM te॑ anu॒madA॑ma saMga॒me | A॒jA na॑ indra॒ mana॑sA puruSTuta tvA॒yadbhyo॑ maghava॒Jcharma॑ yaccha naH || taM smA rathaM maghavanprAva sAtaye jaitraM yaM te anumadAma saMgame | AjA na indra manasA puruSTuta tvAyadbhyo maghavaJcharma yaccha naH ||

hk transliteration

व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे । अ॒स्मभ्य॑मिन्द्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ॥ वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे । अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज ॥

sanskrit

May we, having you for our ally, overcome our adversaries in every encounter; defend our portion; render riches easily attained by us; enfeeble Maghavan, the vigour of our enemies.

english translation

va॒yaM ja॑yema॒ tvayA॑ yu॒jA vRta॑ma॒smAka॒maMza॒muda॑vA॒ bhare॑bhare | a॒smabhya॑mindra॒ vari॑vaH su॒gaM kR॑dhi॒ pra zatrU॑NAM maghava॒nvRSNyA॑ ruja || vayaM jayema tvayA yujA vRtamasmAkamaMzamudavA bharebhare | asmabhyamindra varivaH sugaM kRdhi pra zatrUNAM maghavanvRSNyA ruja ||

hk transliteration

नाना॒ हि त्वा॒ हव॑माना॒ जना॑ इ॒मे धना॑नां धर्त॒रव॑सा विप॒न्यव॑: । अ॒स्माकं॑ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही॑न्द्र॒ निभृ॑तं॒ मन॒स्तव॑ ॥ नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसा विपन्यवः । अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव ॥

sanskrit

Many are the men who call upon you for your protection; mount your car to bring wealth to us, for your mind, Indra, is composed, and resolved of victory.

english translation

nAnA॒ hi tvA॒ hava॑mAnA॒ janA॑ i॒me dhanA॑nAM dharta॒rava॑sA vipa॒nyava॑: | a॒smAkaM॑ smA॒ ratha॒mA ti॑STha sA॒taye॒ jaitraM॒ hI॑ndra॒ nibhR॑taM॒ mana॒stava॑ || nAnA hi tvA havamAnA janA ime dhanAnAM dhartaravasA vipanyavaH | asmAkaM smA rathamA tiSTha sAtaye jaitraM hIndra nibhRtaM manastava ||

hk transliteration