Progress:30.8%

उत्क्षिप्ता यस्य पार्ष्णी स्यादङ्गुल्यः कुङ्चितास्तथा । तथा कुञ्चितमध्यश्च स पादं कुञ्चितः स्मृतः ॥ २७८॥

The foot is called kuñcita (contracted) when its outer edge is raised, the toes are bent, and the middle part is also bent.

english translation

utkSiptA yasya pArSNI syAdaGgulyaH kuGcitAstathA | tathA kuJcitamadhyazca sa pAdaM kuJcitaH smRtaH || 278||

hk transliteration by Sanscript