Natyashastra

Progress:27.1%

अपवेष्टितमेकं स्यात् उद्वेष्टितमथापरम् । व्यावर्तितं तृतीयं तु चतुर्थं परिवर्तितम् ॥ २१५॥

The first is Āveṣṭita, the second is Udveṣṭita, the third is Vyāvartita, and the fourth is Parivartita.

english translation

apaveSTitamekaM syAt udveSTitamathAparam । vyAvartitaM tRtIyaM tu caturthaM parivartitam ॥ 215॥

hk transliteration by Sanscript