Natyashastra

Progress:22.3%

[ अत्र श्लोकाः - शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च । जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥] आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः । उद्भावयन्ति श‍ृङ्गारं सर्वे भावाः स्वसंज्ञया ॥ १०९॥

sanskrit

The emotional states of doubt, illness, fatigue, anxiety, envy, fear, astonishment, deliberation, stupor, restlessness, horripilation, joy, sleep, madness, intoxication, perspiration, dissimulation, dissolution, trembling, dejection, exhaustion, indifference, pride, agitation, firmness, recollection, intellect, delusion, awakening, longing, absence of eagerness, anger, indignation, laughter, grief, epilepsy, misery, death, love, enthusiasm, terror, pallor, weeping, change of voice, calmness, paralysis, and dullness—these forty-six states, excluding indolence, cruelty, and disgust, contribute to the Erotic Sentiment, each manifesting in alignment with its intrinsic characteristics.

english translation

[ atra zlokAH - zaGkAvyAdhistathAglAnizcintAsUyA bhayaM tathA | vismayazca vitarkazca stambhazcapalatA tathA || romAJcaharSau nidrA ca tathonmAdamadAvapi | svedazcaivAvahitthaM ca pralayo vepathustathA || viSAdazramanirvedA garvAvegau dhRtiH smRtiH | matirmoho vibodhazca suptamautsukyavarjite || krodhAmarSau ca hAsazca zoko'pasmAra eva ca | dainyaM ca maraNaM caiva ratirutsAhasaMyutA || trAsavaivarNyaruditaiH svarabhedaH zamo'pi ca | jaDatA ca tathA SaT ca catvAriMzatprakIrtitAH ||] AlasyaugryajugupsAkhyairevaM bhAvaistu varjitAH | udbhAvayanti za‍RGgAraM sarve bhAvAH svasaMjJayA || 109||

hk transliteration by Sanscript