कार्यो नातिप्रसङ्गोऽत्र नृतागीतविधिं प्रति । गीते वाद्ये च नृत्ते च प्रवृत्तेऽतिप्रसङ्गतः ॥ १५८॥
There should be no great confusion in regard to the rules of dancing, singing, and music. When singing, instrumental music, and dancing have become very popular, there is great confusion.
ततः शेषप्रयोगस्तु न रागजनको भवेत् । (लक्षनेन विना बाह्यलक्षणाद्विस्तृतं भवेत् ॥ लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते ॥ ) त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ॥ १६०॥
Then the application of the rest would not generate passion. (Without the characteristic, it would be extensive due to the external characteristic. Therefore, the drama proceeds in accordance with worldly treatises. Triangular, square, or pure, or variegated.