राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् । गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् ॥ ११४॥
Either the devotion of the king or the praise of Brahma should be recited. Then, recite the worn-out verses, as is remembered at the entrance of the stage.