Progress:9.3%

त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् । अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु ॥ ९९॥

Bhramaraka—Svastika feet in Āskipta Cārī, hands in Udveṣṭita movement, and Trika turned round [in the Bhramarī Cārī].

english translation

trikasya valanAccaiva jJeyaM bhramarakaM tu tat | aJcitaH syAtkaro vAmaH savyazcatura eva tu || 99||

hk transliteration by Sanscript