Progress:9.2%

दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः । भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ॥ ९५॥

Daṇḍapakṣa—observing Ūrdhvajānu Cārī, Latā hands to be placed on the knee.

english translation

daNDpakSaM tatproktaM karNaM nRtyavedibhiH | bhujaGgatrAsitaM kRtvA yatrobhAvapi recitau || 95||

hk transliteration by Sanscript