Progress:9.0%

यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः । स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् ॥ ८२॥

Vikṣiptākṣiptaka—hands and feet first thrown up, then again thrown down.

english translation

yatra tatkaraNaM jJeyaM vikSiptAkSiptaptakaM dvijAH | svastikau caraNau kRtvA karihastaM ca dakSiNam || 82||

hk transliteration by Sanscript