Progress:11.0%

ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः । नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः ॥ १७६॥

Then perform Ūrūdvṛtta, followed by Ākṣipta, and then the Svastika. After that, execute Nitamba, Karihasta, and Kaṭicchinna in succession.

english translation

UrUdvRttaM tataH kuryAdakSiptaM svastikaM tataH | nitambaM kari hastaM ca kaTicchinnaM ca yogataH || 176||

hk transliteration by Sanscript