Progress:10.8%

रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते । निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ॥ १६७॥

Nagāpasarpita—to draw back feet from Svastika position and the head to be Parivāhita and hand to be Recita.

english translation

recitau ca tathA hastau syAtAM nAgApasarpite | niSaNNAGgastu caraNaM prasArya talasaJcaram || 167||

hk transliteration by Sanscript